A 579-2 Sārasvata(prakriyā)
Manuscript culture infobox
Filmed in: A 579/2
Title: Sārasvata[prakriyā]
Dimensions: 29 x 11 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1385
Remarks:
Reel No. A 579/2
Inventory No. 62726
Title Sārasvatavyākaraṇa(ṭīkā)
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29 x 11 cm
Binding Hole
Folios 84
Lines per Folio 5–13
Foliation numerals in both margins of the verso
Place of Deposit NAK
Accession No. 1/1385
Manuscript Features
The 17 folio is missing and 72 folio's is empty of the verso side.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
dyāvatī divyati(!) devatā sā yayā ciraṃ cetasi visphuraṃtyā
sarasvtīsūtravicāraṇāya (samaṃtado) viṃdati mādṛśopi | 1 |
athākhyātapratyayā nirūpyaṃte || tatheti taddhitasaṃjñapratyayasaṃdarbhanirūpaṇānaṃtaraṃ ākhyātasaṃjñakāḥ pratyayāḥ
śākapārthivādivat madhyamapadalopī samāsaḥ | syādikathanāṃtaraṃ tyādinirūpaṇāvasare ,nādiśabdān apahāya prathamam athaśabdaprayukto maṇgalārthatām api vyanakti | nāmādhikāranirākaraṇamūlaṃ adhikārāmtaraṃ nirūpayati | dhātoḥ | 2 | vakṣyamāṇā ākhyātapratyayā dhātor jñeyāḥ | nanu koyaṃ dhātur nāmetyāha | bhvādiḥ sattāyām arthe bhū varttate |bhū ityādiśabdo dhātusaṃjño bhavati | dhātor vibhāgam āha | sa trividhaḥ | ātmanepadī parasmaipadī
ubhayapadī ceti | ātmanepadam evāsyāstīti ātmanepadī | parasmaipadam evāsyāstīti
parasmaipadī | ubhayapadam evāsyāstīti ubhayapadī | evaṃ prasiddhām ātmanepadādisaṃjñāṃ ālaṃvya traividhyam abhyadhāyi | (fol. 1v1–8)
End
varṇāt karaḥ | (45) akārādikṣakārāṃteṣu varṇeṣu varṇatayā nirddīśya mānāt varṇāt kārapratyayo bhavati | akātraḥ | ukāraḥ | kakāraḥ | khakāra ityādi | padatvena nirddiṣṭhād varṇān nabhavati || || yathā || || aḥ viṣṇuḥ | iḥ kāmadevaḥ | kaḥ prajāpatiḥ | kham ākāśaṃ | caḥ caṃdramā(!) || ityādau || rād ipho vā ||3 ra ityasmā(!) iphapratyayo vā bhavati | ra iphaḥ | rephaḥ | pakṣe rakāraḥ | rakāra iti prayoge sammatiṃ darśayati || ||
rakārādīni nāmāni gṛṃṇvato(!) mama pārvatī(!) ||
manaḥ prasannatām eti rāmanāmābhiśaṃkayā || 1 || || iti || ||
kim ayaṇ rāmanāma uccārayed iti abhiśaṃkayā āśaṃkayā rakārādīni nāmāni śṛṃṇvato(!) mama manaḥ prasannatām eti || || 6 || lokāccheṣasya siddhiḥ || ||
iti upasaṃhārasūtraṃ || śeṣasya siddhir lokāt anyavyākaraṇāt || (jñātavyaḥ) |
yathā mātarapitarāvityādeḥ siddhiḥ | atra samāptisūtre siddhir iti maṃgalārthe prayogopi darśitaḥ | maṃgalāṃtāni śāstrāṇi bhavaṃtītyuktatvāt | adhunā śrotṝṇāṃ abhimatārthasiddhaye iṣṭadevatāprasādam āśāste || ||
avatād vo hayagrīvaḥ kakalākara(!) īśvaraḥ ||
surāsuranarākāramadhupāpītapaṃkajaḥ || ||
hayasya grīvā iva grīvā yasya sa hayagrīvaḥ |
(īṣṭe jageti) iti īśvaraḥ || kāmalāyā(!) lakṣmyā ākāraḥ athavā kamalāsaṃpador aikyāt
saṃpatkaraḥ | surā devā asurā daityā narā manuṣyā surāsuranarākārās te madhupāḥ bhramarās taiḥ āpīte sevayā upabhuktarase dhyānā(duṣjā) sādaram avalokite pā(!) paṃkaje caraṇakamale yasya saḥ | vaḥ yuṣmān avatāt | pāyād ityarthaḥ… (fol. 84v8–85v2)
iti prasannayā vācā vivicyārtham asaṃśayaṃ ||
ṭīkāsārasvatasye ʼya(!) yathā prati(!)vinirmitā || 1 ||
himālayād āmalayācalaṃ (ye) viśobhayāmāsa mahīṃ yaśobhiḥ ||
āsīn nṛpālaḥ spṛhaṇīyasaṃpat (sādhu sadepāla iti prasiddhaḥ || 2 ||
(fol. 85v8–11)
Microfilm Details
Reel No. A 579/2
Date of Filming 23-05-1973
Exposures 85
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 10-12-2003